Trayodaśo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

त्रयोदशो बिन्दुः


 



trayodaśo binduḥ



 



saṃkīrṇasamādhayaḥ



 



1 | samādhiḥ apramāṇāni abhijñāḥ kṛtsnāyatanāni abhibhvāyatanāni vimokṣāś(ceti)dhyānāni ||



 



2 | samādhistrividhaḥ | śūnyatāsamādhiḥ apraṇihitasamādhiḥ animittasamādhiḥ | cittasyānāsravālaṃbanapratisaṃyuktatvāducyate samādhiḥ | samāhitaḥ paśyati paṃcopādānaskaṃdhāḥ śūnyāḥ anātmānaḥ anātmīyā iti | ityucyate śūnyatāsamādhiḥ | samādhimimamavatīrṇo na praṇidadhāti rāgadveṣamohān punarutpattimata ityapraṇihitasamādhiḥ | (yaḥ)samādhirvītadaśanimittadharmālaṃbanaḥ (so'nimitta samādhiḥ)| daśa nimittāni katamāni | rūpādayaḥ paṃca viṣayāḥ puruṣaḥ strī jātirjarā'nityatā | ityanimittasamādhiḥ | śūnyatāsamādhirdvayākāraḥ | śūnyākāraḥ anātmākāraḥ | apraṇihitasamādhirdaśākāraḥ | anityaduḥkhākāraḥ samudayamārgākāraśca | animittasamādhirnirodhacaturākāraḥ ||



 



3 | apramāṇāni catvāri | maitrī karuṇā muditā upekṣā || svādhigatasyābhīṣṭavastunaḥ sarvasattvebhyo dānāya cittopasthāpanaṃ | tadidaṃ cittaṃ trividhaṃ bhavati | ādyaṃ svajanebhyo madhyamaṃ parebhyaścaramaṃ śatrutaskārādibhyaḥ (yaddānāyacittaṃ)| samāhito bhāvayati sarve tridhātusattvāḥ vayaṃ śātrvādyāśca na bhinnā iti | vijahātyāntarikadveṣamiti maitrī nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktamiti maitryapramāṇaṃ || samāhito bhāvayati tridhātusattvā vividhakāyacittaduḥkhabhāja iti (tān)uddhartukāma evaṃ bhāvayan (teṣāṃ)vāhyakleśān vyapanetuṃ pratibalo bhavatīti karuṇā nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarva saṃskārasaṃprayuktamiti karuṇāpramāṇaṃ || samāhito bhāvayati (aho)muditāstridhātusatvāḥ | iti prāptasukhasaumanasyo duḥkhadaurmanasyāpanayanapratibalo bhavatīti muditā nāmāpramāṇaṃ vedanāsaṃjñāsaṃskāravijñānasaṃprayuktaṃsamyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktamiti muditāpramāṇaṃ || samāhito bhāvayati tridhātusattvāḥ sukhaduḥkhamodaudāsīnyabhāja iti rāgadveṣāpanayanāya pratibalo bhavatītyupekṣānāmāpramāṇaṃ vedanasaṃjñāsaṃskāravijñānasaṃprayuktaṃ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṃskārasaṃprayuktaṃ ||



 



4 | ṣaḍabhijñāḥ | ṛddhipādaḥ divyacakṣuḥ divyaśrotraṃ pūrvanivāsavijñānaṃ paracittajñānaṃ āsravakṣayajñānaṃ ca | vihāya ṣaṣṭhīmabhijñāmitarāḥ pṛthagjanā api prāpnuvanti || ṛddhipādābhijñā katamā | eṣā trividhā | prathamā utpatanakarma | dvitīyā nirmāṇaṃ | tṛtīyā āryapudgalābhijñā || (tatra)bhavati trividhamutpatanakarma | prathamaṃ svakāyena gamanaṃ | tathāhi | pakṣiṇāmutpatanaṃ | dvitīyaṃ bhūmeretasyā akasmādantarhitasya deśāntaragamanaṃ | tṛtīyaṃ cetobalavaśitā | yathā bāhusamiñjitaprasāraṇaṃ | eṣā sarvabuddhābhijñā nānyatīrthikānāṃ || nityaṃ paśyati kāyaṃ śūnyaṃ śikṣate laghūtthānamityetena mārgeṇa (utpatanarūpāṃ)ṛddhi pādā'bhijñāmupaiti | pratibalo bhavituṃ mahān | pratibalo bhavituṃ kṣudraḥ | pratibalaḥ prabhūtaṃ kartumalpaṃ | pratibalo'lpaṃ kartuṃ prabhūtaṃ | pratibalaḥ parivartayituṃ vividhavastūni | iti nirmāṇarddhyabhijñā | pṛthagjanānāṃ nirmāṇaṃ bhavati saptadināni yāvat anatikramya saptadināni niruddhyati | buddhānāṃ buddhātmajānāṃ vaśe vartate nirmāṇaṃ nirmāṇakālaśca | paśyan lokaṃ śucimaśucimivāśuciṃ śucimiva vihāya śucyaśucyanusmṛtimupekṣāsmṛticitto bhavatītyāryapudgalābhijñā | etāstrividhā abhijñāścaturṇāmṛddhipādānāṃ balena jāyante | (apare)sarvarūpālaṃbanāḥ krameṇa prāpnuvanti laghūtthānaṃ buddhāstu yugapatprātnuvanti || divyacakṣurabhijñā svacakṣurniṣṭhā bhavati | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyacakṣurlābhaḥ | svabhūmyāmadhobhūmyāṃ ca spaṣṭaṃ paśyati (yadbhavati)dūre (yacca bhavati)antike paśyati sarvaṃ sūkṣmarūpaṃ sūryācandramasau tārā agniṃ maṇimityeṣa mārgo (yena)divyacakṣurabhijñālābhaḥ || divyaśrotrābhijñā svaśrotraniṣṭhā | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyaśrotralābhaḥ | śrṛṇoti vijānāti buddhyati ca vividhān divyān mānuṣān nārakān pretatiryagjān śabdānityeṣa mārgo (yena)divyaśrotrābhijñālābhaḥ || pūrvanivāsavijñānābhijñā | smarati pūrvalokavṛttaṃ yasmādagato yasmiṃśca deśe samutpannaḥ - ityeṣa mārgo (yena)pūrvanivāsābhijñāmupaiti || paracittajñānābhijñā | nityamanusmarati pareṣāṃ kliṣṭacittaṃ pareṣāṃ paryavadātacittaṃ sarvaṃ jānāti svacittotpādanirodhaṃ pratibalo bhavati vivicya parijñātumityeṣa mārgo (yena)paracittābhijñāmupaiti || traidhātukāsravāṇāṃ sarvasyā ātma(dṛṣṭaḥ)nirodhenaivaṃ jānāti paṃcopādanaskandhāḥ anityāḥ ityevamādi | ityanusmarata etena mārgeṇa āsravakṣayābhijñālābhaḥ ||



 



5 | pūrvanivāsābhijñā divyacakṣuḥ āsravakṣayaśceti tisro vidyāḥ | pūrvanivāsābhijñā saṃsārakramahetupratyayān vettītyucyate vidyā | divyaśrotrābhijñā yathākṛtakarmaphalaprāpte hetupratyayān vettītyucyate vidyā | (āsravakṣayābhijñā)kāmadhāturūpārūpadhātvāśrayakṣayaṃ ātma(dṛṣṭi)kṣayaṃ sarvāsrava(kṣayaṃ vettīti)ucyate vidyā ||



 



6 | daśa kṛtsnāyatanāni | manasi karoti kṛtsnāṃ pṛthivīṃ nānyat manasi karoti | iti pṛthivīkṛtsnāyatanaṃ | yāvad vijñānakṛtsnāyatanamapyemeva ||



 



7 | aṣṭau vimokṣāḥ | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi | śubhaṃ vimokṣaṃ sākṣātkaroti | catvāryarūpadhyānāni | nirodhasamāpattiśca | ityaṣṭau vimokṣāḥ || ālaṃbanaṃpaśyan parivartayati cittaṃ prāpnoti vimuktimiti vimokṣaḥ | paśyatyadhyātmarūpamaśuci,paśyati ca bahirdhārūpaṃ (na tathā)iti prathamo vimokṣaḥ | na paśyatyadhyātmarūpaṃ,paśyati bahirdhārūpamaśuci - iti dvitīyo vimokṣaḥ | vibhajya paśyatyadhyātmaṃbahirdhā ca rūpaṃ sarvaṃ śucirūpamiti tṛtīyo vimokṣaḥ | catvāryarūpadhyānāni catvāro vimokṣāḥ | nirodhaḥ (aṣṭamo)vimokṣaḥ ||



 



8 | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūya jānāti paśyatīti prathamamabhibhvāyatanaṃ | adhyātmaṃ rūpasaṃjñī bahirdhā paśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūmaya jānāti paśyatīti dvitīyamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūmaya jānāti paśyatīti tṛtīyamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhāpaśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṃbanamabhibhūya jānāti paśyatīti caturthamamabhibhvāyatanaṃ | adhyātmamarūpasaṃjñī bahirdhā paśyati rūpāṇi nīlāni | ityālaṃbanamabhibhūya jānāti paśyatīti paṃcamamabhibhvāyatanaṃ | pīta-lohitā-'vadātānyapyevaṃ ||



 



9 | (apramāṇāyatanānyaṣṭau)| adhyātmamanabhibhūtarūpasaṃjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti prathamamapramāṇāyatanaṃ dvitīyaṃ | adhyātmamabhibhūtarūpasaṃjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti tṛtīyamapramāṇāyatanaṃ | caturtham | (evam)anyāni nīla-pīta-lohitā-'vadātāni draṣṭavyāni catvāri || abhibhavatyālaṃbanaṃ pariśuddhamityucyate'bhibhvāyatanaṃ | samyagrūpākāravaiśiṣṭyanirmalatvādvimocayatītyabhibhvāyatanasya nāmāntaraṃ trayo vimokṣāḥ | catvāryabhibhvāyatanāni aṣṭau kṛtsnāyatanāni śubhavimokṣasaṃgṛhītāni ||



 



10 | daśa jñānānyuktapūrvāṇi | maitrī karuṇā muditā ceti tisraḥ paṃcābhijñāśca mauleṣu caturṣu dhyāneṣu vidyante | ṣaḍbhūmiṣu dharmajñānaṃ vidyate asamāpattidhyāneṣu madhyamadhyāneṣu maulacaturdhyāneṣu | muditā prathamā dvitīyā ca vimuktiḥ ādyāni catvāryabhibhvāyatanāni prathamadhyāne dvitīyadhyāne ca vidyante | aparāṇyabhibhvāyatanāni śubhavimokṣaśca aṣṭau kṛtsnāyatanāni ca caturthadhyāne vidyante | aparau vimokṣau dve kṛtsnāyatane ca svanāmasaṃgṛhītāni | nirodhavimokṣo bhavāgrasaṃgṛhītaḥ | trayaḥ samādhayaḥ saptajñānāni anāsravābhijñā ca navabhūmisaṃgṛhītāni | sthāpayitvā bhavāgre'nvayajñānaṃ ||



 



11 | daśabhūmiṣvarūpadhātostrayo vimokṣāḥ sāsravā vā bhavanti | anāsravā vā | anya(dhātukāḥ)trayo vimokṣāḥ aṣṭāvabhibhvāyatanāni daśa kṛtsnāyatanāni sāsravāṇi | bhavāgre sarvaṃ sāsravaṃ mandaṃ na tīkṣṇamiti sa (bhavāgraḥ)sāsravaḥ | nirodhasamāpattau na prajñeti sā sāsravā | paṃcābhijñāsu bāhulyenāvyākṛtacittaṃ | caturapramāṇāni sattvālaṃbanatayā sāsravāṇi ||



 



12 | kāmarāgasyāparikṣaye traidhātukasaṃyojanāni bhavanti | parīkṣīṇe kāmarāge bhavanti rūpārūpyadhātusaṃyojanāni | rūpa(dhātu)rāgakṣaye bhavantyārūpyadhātusaṃyojanāni | arūpadhāturāgakṣaye na bhavanti traidhātukāni saṃyojanāni || kāmadhāturāgakṣaye pariśuddhasyānāsravasya prathamadhyānasya siddhiḥ | evaṃ sarvāsu bhūmiṣu āryapudgalasyānāsravatvasiddhiḥ || āryapudgala ūrdhvādhobhūmiko bhavanyanāsravaḥ | paṃcābhijñācaturapramāṇavato na bhavantyadhobhūmisaṃyojanamalāni || laukikamārgamāśrittya asamāpattidhyānabhūmiko jahātyadhobhūmirāgaṃ | evaṃ sarvabhūmikaḥ || anāsravamārgamāśritya mauladhyānabhūmikaḥ svabhūmikamūrdhvabhūmikaṃ cāpi jahāti rāgaṃ | evaṃ sarvabhūmikaḥ || tena pṛthagjano bhavāgre na rāgaprahāṇapratibalo bhavati | ūṣmadharmā mūrdhadharmā kṣāntidharmā laukikāgradharmā (hi)prahīṇarāgapudgalaḥ ||



 



13 | sāsravadhyānabhāvanāyā dvāvadhvānau pratyutpanno'nāgataśca | satyadarśanamārge duḥkhasamudayanirodhānvayajñāne pratyutpannādhvabhāvanayā'nāsravaṃ jñānaṃ | anāgataṃ dvividhaṃ sāsravamanāsravaṃ jñānaṃ | avaśiṣṭacittāntare pratyutpannamanāsravaṃ anāgatamanāsravaṃ || buddhātmajo jahāti cetkāmarāgaṃ āśrayati cāsamāpattidhyānabhūmiṃ pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārge navamavimokṣamārge pratyutpanne bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravaṃ || prathamadhyānikaḥ bhāvitānāsravāsamāpattidhyānikaḥ āsrayati ced asamāpattidhyānaṃ pratyutpanne bhāvayatyanāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārgaṃ navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayati sāsravānānāsravamārgaṃ || prathamadhyāniko buddhātmajo jahāti cetprathamadhyānarāgaṃ āśrayati asamāpatti (=anāgamya)dvitīyadhyānabhūmiṃ pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati sāsravānāsravamārgaṃ navamavimokṣamārge pratyutpannādhvani bhāvayati sāsravamārgaṃ anāgate bhāvayati anāsravaṃ ||



 



14 | tribhūmikaprathamadhyāniko bhāvayaṃśca śuddhaṃ (=śubhaṃ)anāsravaṃ dvitīyadhyānaṃ jahāti cet prathamadhyānarāgaṃ (tarhi)āśrityānāsravamārgaṃ dvitīyadhyānamupasaṃpādayati | svabhūmau bhāvayatyanāsravaṃ anyabhūmau bhāvayati sāsravānāsravamārgaṃ | navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayatyanāsravaṃ | tribhūmikaprathamadhyāne śuddhe (=śubhe)'nāsrave dvitīyadhyāne ca yāvat ākiṃcanyāyatane rāgaprahāṇamapyevameva ||



 



15 | bhavāgre rāgaprahāṇakāle bhāvayati sarvānāsravadhyānāni navamavimokṣamārge pratyupannādhvani bhāvayatyanāsravamārgaṃ anāgate bhāvayatyanāsravaṃ bhāvayati ca tridhātupratisaṃyuktakuśalamūlāni trayoviṃśatividhān samādhīn sāsvādānaṣṭau śuddhānaṣṭau anāsravān sapta (ceti)|| 



 



16 | sarvānāsravasaptabhūmayo'nāsravasvabhāvahetukāḥ | svabhūmiranāsravā | anāsravā svabhūmistrividhahetukā saṃprayuktakahetukā sahabhūhetukā svabhāvahetukā | prathamaḥ sāsvādasamādhiḥ prathamasāsvādasamādhihetukaḥ nānyahetukaḥ | prathamo'nāsravasamādhiḥ krameṇa janayati ṣaḍvidhān samādhīn | (tadyathā)| dvividhaṃ prathamaṃ dhyānaṃ śuddhaṃ (=śubhaṃ )anāsravaṃ ca | evaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ ca ||



 



17 | anāsravaṃ dvitīyadhyānaṃ krameṇa janayatyaṣṭau bhūmīḥ | svabhūmi rdvidhā | ūrdhvabhūmi ścaturdhā | adho bhūmi rdvidhā (ceti)|| anāsravaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ākāśānantyāyatanasamādhiśca krameṇa janayanti daśa bhūmīḥ | ūrdhvabhūmayaścatasraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaṃ vijñānānantyāyatanaṃ krameṇa janayati nava bhūmīḥ | ūrdhvabhūmayastisraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaḥ ākiṃcanyāyatanasamādhiḥ krameṇa janayati saptabhūmīḥ | ūrdhvabhūmirekā | adhobhūmayaścatasraḥ | svabhūmī dve || śuddha (=śubha)dhyānānyapi tathā ||



 



18 | āsvādaḥ krameṇa jāyate dvividhaḥ svabhūmikaḥ āsvādaḥ atho'pi śuddhaḥ (=śubhaḥ)| evaṃ sarvabhūmayaḥ sarvasamāpattayaśca śuddhāḥ(=śubhāḥ)anāsravāḥ sarvālaṃbanāḥ sarvadharmālaṃbanāḥ | āsvādaḥ svabhūmikaḥ svabhūmikāsvādālaṃbanaḥ atho'pi śuddhālaṃbanaḥ | āsvādo na bhavitavyo'nāsravālaṃbanaḥ śuddhaḥ (=śubhaḥ)| anāsravaḥ ārūpyasamādhiḥ na sāsravabhūmyālaṃbanaḥ | sāsvādaḥ ārūpyasamādhiḥ svabhūmyāsvādālaṃbanaḥ śuddha śubhālaṃbanaśca nānāsravālaṃbanaḥ ||



 



19 | catvāryapramāṇāni aṣṭau abhibhvāyatanāni trayo vimokṣāḥ aṣṭau kṛtsnāyatanāni (ceti)dharmāḥ sarve kāmadhātvālaṃbanāḥ | paṃcābhijñāḥ kāmarūpadhātvālaṃbanāḥ ||



 



20 | sarvādhivāsanādhyāneṣu anāsravadhyānamadhivāsayati sāsravadhyānaṃ | caturthadhyānikaḥ pudgalaḥ prathamamadhivāsayati caturthadhyānaṃ tato'dhivāsayatyadharāṇi trīṇi dhyānāni | prāpnoti paṃcaśuddhādhivāsaphalaṃ | akṣobhyadharmā'rhan prāpnoti sarvadhyānasamādhīn | sa pratibalo labdhumagradhyānaṃ pratibalo dhartumāyuḥ pratibalo hātumāyuḥ praṇidhijñānaḥ cittena yathākāmamakhilaṃ jānātyatītāgatapratyutpannasarvadharmān bhūyo jānātyanāgatadharmān ||



 



21 | catasraḥ pratisaṃvidaḥ | dharmapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit arthapratisaṃvit || paracitte nodbhāvayati dveṣamityakopyaṃ caturdhyāneṣu saṃgṛhītaṃ kāmadhātunāpi ca (saṃgṛhyate)|| dharmapratisaṃvit niruktipratisaṃvicca kāmadhātusaṃgṛhīte brahmalokeṣvapi (saṃgṛhyete)| anye dve pratisaṃvidau navabhūmisaṃgṛhīte ||



 



22 | kāmadhātau caturṣu (rūpadhātu)dhyāneṣu caturṣvārūpyeṣu śuddhasya (=śubhasya )dhyānasya dvivāraṃ lābhaḥ | rāgaprahāṇakāle (lābhaḥ)janmakāle lābhaḥ | sāsvādadhyānasya dvivāraṃ lābhaḥ | vyutthānakāle lābhaḥ janmakāle lābhaḥ | anāsravaṃ dhyānaṃ dviḥkṛtvo labhyate | vyutthānakāle labhyate | rāgaprahāṇa(kāle)labhyate | navabhūmisaṃgṛhītamanāsravaṃ saṃyojanaprahāṇāya samarthaṃ ||



 



23 | nirmāṇacittāni caturdaśa | rūpadhātau daśa cittāni | kāmadhātau catvāri cittāni | prathamadhyāne dve nirmāṇacitte | prathamadhyānikamekaṃ kāmadhātukaṃ caikaṃ | dvitīyadhyāne trīṇi nirmāṇacittāni | dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ | tṛtīyadhyāne catvāri nirmāṇacittāni | tṛtīyadhyānikamekaṃ dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ | caturthadhyāne paṃca (nirmāṇacittāni)| (caturthadhyānikamekaṃ tṛtīyadhyānikamekaṃ dvitīyadhyānikamekaṃ prathamadhyānikamekaṃ kāmadhātukamekaṃ)||



 



24 | katamaddhayānaṃ paripūritaṃ (=siddhaṃ)bhavati | (yadā)phalabhūtamadhobhūmikaṃ nirmāṇacittaṃ niṣpādayati tridhyānabhūmikāṃ sthitiṃ brahmalokavijñānaṃ (cāsya)purato vartate samartho (bhavati)draṣṭuṃ śrotuṃ tadā paripūritaṃ bhavati (dhyānaṃ)| atha (yadā)nirodhastadā'paripūritaṃ (=asiddhaṃ)bhavati |



 



[ityabhidharmāmṛtaśāstre saṃkīrṇasamādhinirdeśo nāma trayodaśo binduḥ ||]